B 123-16 Tantrasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 123/16
Title: Tantrasāra
Dimensions: 37 x 9.5 cm x 90 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/205
Remarks:


Reel No. B 123-16 Inventory No. 75394

Title Tantrasaara

Author Kṛṣṇānandavāgīśa Bhaṭṭācārya

Subject Tantra

Language Sanskrit

Reference SSP p. 53a, no. 1907

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, folios available up to 98v

Size 37.0 x 9.5 cm

Folios 90

Lines per Folio 8

Foliation figures in the middle left-hand margin with the marginal title tantra and in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/205

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

iṣṭadevatāyai namaḥ

natvā kṛṣṇāpadadvaṃdvaṃ brahmādisuravaṃditaṃ |

guruṃ ca jñānadātāraṃ kṛṣṇānandena dhīmatā ||

tat tadgraṃthakṛtā vākyān nā(2)nārthaṃ pratipatya ca |

saukaryyārthañ ca saṃjñāyā taṃtrasāraṃ pratanyate ||

ucyate prathamaṃ tatralakṣaṇaṃ guruśiṣyayoḥ || (fol. 1v1–2)

End

atha bhṛṃgiḍhaṃ(!) skaṃdam etāna(!) padmāsanasthitān

kheṭakhaḍgayutā (!) dhyāyeḍ || muktenduśitapāṭalān | 

tad bāhye (7) indrādīn bajrādīṃś ca pūjayet || tato dhūpādivisarjjāṃtaṃ karma samāpayet asya puraścaraṇaṃ pañcalakṣajapaḥ || 

evaṃ dhyātvā japet mantraṃ pañcalakṣaṃ-(fol. last 90v6–7)

«Sub-colophon:»

|| iti mahāmahopādhyāyaśrīkṛṣṇānandavāgīśabhaṭṭācāryaviracite tantrasāre prathamaḥ paricchedaḥ || ❁ ||(fol. 31r4)

Microfilm Details

Reel No. B 123/16

Date of Filming 11-10-1971

Exposures 103

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-12-2007

Bibliography